Kṣaṇabhaṅgasiddhiḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

क्षणभङ्गसिद्धिः

kṣaṇabhaṅgasiddhiḥ|



namaḥ samantabhadrāya|

ākṣiptavyatirekā ya vyāptiranvayarūpiṇī|

sādharmmyavati dṛṣṭānte sattvahetorihocyate||

yat sat tat kṣaṇikaṃ yathā ghaṭaḥ santaścāmī vivādāspadībhūtāḥ padārthā iti|



hetoḥ parokṣārthapratipādakatvaṃ hetvābhāsatvaśaṅkānirākaraṇamantareṇa na śakyate pratipādayituṃ| hetvābhāsāśca asidvavirudvānaikāntikabhedena trividhāḥ| tatra na tāvadayamasidvo hetuḥ| yadi nāma darśane darśane nānāprakāraṃ sattvalakṣaṇamuktamāste, arthakriyākāritvaṃ, sattāsamavāyaḥ, svarūpasattvaṃ, utpādavyayaghrauvyayogitvaṃ pramāṇaviṣayatvaṃ, sadupalambhapramāṇagocaratvaṃ vyapadeśaviṣayatvamityādi, tathāpi kimanena aprastutena idānīmeva niṣṭaṅkitena| yadeva hi pramāṇato nirūpyamāṇaṃ padārthānāṃ sattvamupapannaṃ bhaviṣyati; tadeva vayamapi svīkariṣyāmaḥ| kevalaṃ yadetadarthakriyākāritvaṃ sarvvajanaprasidvamāste; tat khalvatra sattvaśabdenābhisandhāya sādhanatvenopāttaṃ| tacca yathāyogaṃ pratyakṣānumānapramāṇaprasidvasadbhāveṣu bhāveṣu pakṣīkṛteṣu pratyakṣādinā pramāṇena pratītamiti na svarūpeṇāśrayadvāreṇa vā'sidvasambhāvanāpi||



nāpi viruddhaḥ| sapakṣīkṛte ghaṭe sadbhāvāt| nanu kathamasya sapakṣatvaṃ, pakṣavadatrāpi kṣaṇabhaṅgāsiddheḥ| nahyasya pratyakṣata kṣaṇabhaṅgasiddhiḥ| tathātvenāniścayāt| nāpi sattvānumānataḥ| punarnidarśanāntarāpekṣāyāmanavasthāprasaṅgāt| na cānyadanumānamasti|



sambhave vā tenaiva pakṣe'pi kṣaṇabhaṅgasidveralaṃ sattānumāneneti cet| ucyate| anumānāntarameva prasaṅgaprasaṅgaviparyyayātmakaṃ ghaṭe kṣaṇabhaṅgaprasādhakaṃ pramāṇāntaramasti, tathā ghaṭo varttamānakṣaṇe tāvat ekāmarthakriyāṃ karoti| atītānāgatakṣaṇayorapi kiṃ tāme vārthakriyāṃ kuryādanyāṃ vā, navā kāmapi kriyāmiti trayaḥ pakṣāḥ| nātra prathamapakṣo yuktaḥ kṛtasya karaṇāyogāt| atha dvitīyo'bhyupagamyate tadidamatra vicāryyatām| yadā ghaṭo varttamānakṣaṇabhāvi kāryyaṃ karoti tadā kimatītānāgatakṣaṇabhāvinyapi kāryye śakto'śakto vā| yadi śaktastadā varttamānakṣaṇabhāvikāryyavat atītānāgatakṣaṇabhāvyapi kāryyaṃ kuryyāt tatrāpi śaktatvāt śaktasya kṣepāyogāt| anyathā varttamānakṣaṇabhāvino'pi kāryyasyākaraṇaprasaṅgāt pūrvvāparakālayorapi śaktatvenāviśeṣāt, samarthasya ca sahakāryyapekṣāyā ayogāt| athāśaktastadā ekatra kāryye śaktāśaktatvaviruddhadharmmādhyāsāt kṣaṇavidhvaṃso ghaṭasya durvvāraprasaraḥ syāt|



nāpi tṛtīyaḥ pakṣaḥ saṅgacchate śaktasvabhāvānuvṛttereva| yadā hi śaktasya svabhāvasya vilambo'pyasahyastadā dūrītsāritamakaraṇam| anyathā vārttamānikasyāpi kāryyasyākaraṇaṃ syāt ityuktaṃ| tasmād yad yadā yajjananavyavahārapātraṃ, tattadā tat kuryyāt| akurvvacca na jananavyavahārabhājanam| tadevamekatra kāryye samarthetarasvabhāvatayā pratikṣaṇaṃ bhedāt ghaṭasya sapakṣatvamakṣatam|



atra prayogaḥ| yad yadā yajjananavyavahārayogyaṃ tattadā tajjanayatyeva| yathā antyā kāraṇasāmagrī svakāryyaṃ| atītānāgatakṣaṇabhāvikāryyajananavyavahārayogyaścāyaṃ ghaṭo varttamānakṣaṇabhāvikāryyakaraṇakāle sakalakriyātikramakāle 'pīti svabhāvahetuprasaṅgaḥ| asya ca dvitīyādikṣaṇabhāvikāryyakaraṇavyavahāragocaratvasya prasaṅgasādhanasya vārttamānikakāryyakaraṇakāle sakalakriyātikramakāle ca ghaṭe dharmmiṇi parābhyupagamamātrataḥ sidvatvāt asidvistāvadasambhavinī| nāpi virudvatā, sapakṣe antyakāraṇasāmagryāṃ sadbhāvasambhavāt|



nanvayaṃ sādhāraṇānaikāntiko hetuḥ| sākṣādajanake'pi kuśūlādyavasthita-vījādau vipakṣe samarthavyavahāragocaratvasya sādhanasya darśanāditi cet| na| dvividho hi samarthavyavahāraḥ pāramārthikaḥ aupacārikaśca| tatra yatpāramārthikam jananaprayuktaṃ jananavyavahāragocaratvaṃ tadiha sādhanatvenopāttaṃ| tasya ca kuśūlādyavasthita vījādau kāraṇakāraṇatvāt aupacārikajananavyavahāraviṣayabhūte sambhavābhāvāt kutaḥ sādhāraṇānaikāntikatā| na cāsya sandigdhavyatirekitā viparyyaye bādhakapramāṇasadbhāvāt| tathāhīdaṃ jananavyavahāragocaratvaṃ niyataviṣayatvena vyāptamiti sarvvajanānubhavasiddham| na cedaṃ nirnimittaṃ| deśakālasvabhāvaniyamābhāvaprasaṅgāt| na ca jananādanyannimittamupalabhyate| tadanvayavyatirekānuvidhānadarśanāt|



yadi ca jananamantareṇāpi jananavyavahāragocaratvaṃ syāt tadā sarvvasya sarvvatra jananavyavahāra ityaniyamaḥ syāt| niyataścāyaṃ pratītaḥ| tato jananābhāve vipakṣe niyataviṣayatvasya vyāpakasya nivṛttau nivarttamānaṃ jananavyavahāragocaratvaṃ janana eva viśrāmyatīti vyāptisidveranavadyo hetuḥ| na caiṣa ghaṭo varttamānakāryyakaraṇakṣaṇe sakalakriyātikramaṇe ca atītānāgatakṣaṇabhāvikāryyaṃ janayati| tato na jananavyavahārayogyaḥ| sarvvaḥ prasaṅgaḥ prasaṅgaviparyyayaniṣṭha iti nyāyāt|



atrāpi prayogaḥ| yadyadā yanna karoti| tattadā tatra samarthavyavahārayogyaṃ yathā śālyaṅkuramakurvvan kodravaḥ śālyaṅkure| na karoti caiṣa ghaṭo varttamānakṣaṇabhāvikāryyakaraṇakāle sakalakriyātikramakāle cātītānāgatakṣaṇabhāvikāryyamiti vyāpakānupalabdhirbhinatti samarthakṣaṇādasamarthakṣaṇam|



atrāpyasiddhirnāsti varttamānakṣaṇabhāvikāryyakaraṇakāle sakalakriyātikramakāle ca atītānāgatakṣaṇabhāvikāryyakaraṇasyāyogāt| nāpi virodhaḥ sapakṣe bhāvāt| na cānaikāntikatā pūrvvoktena nyāyena samartha vyavahāragocaratvajanakatvayovidhibhūtayoḥ sarvvopasaṃhāravatyā vyāpteḥ prasādhanāt|



yatpunaratroktaṃ yadyadā yanna karoti na tattadā tatra samarthamityatra kaḥ karotyarthaḥ| kiṃ kāraṇatvaṃ ? tatkāryyotpādānuguṇasahakārisākalyaṃ ? āhosvit kāryyāvyabhicāraḥ ? kāryyasambandho veti? tatra kāraṇatvameva karotyarthaḥ| tataḥ pakṣāntarabhāvino doṣā anabhyupagamapratihatāḥ|



na cātrapakṣe kāraṇatvasāmarthyayoḥ paryyāyatvena vyāpakānupalambhasya sādhyāviśiṣṭatvamabhidhātumucitaṃ| samarthavyavahāragocaratvābhāvasya sādhyatvāt| kāraṇatvasamarthavyavahāragocaratvayośca bṛkṣaśiṃśapayoriva vyāvṛttibhedo'stītyanavasara eva evaṃvidhasya kṣudrapralāpasya| tadevaṃ prasaṅgaprasaṅgaviparyyayahetudvayabalato ghaṭe dṛṣṭānte kṣaṇabhaṅgaḥ siddhaḥ| tatkathaṃ sattvādanyadanumānaṃ dṛṣṭānte kṣaṇabhaṅgasādhakam| nāstītyucyate| na caivaṃ sattvahetorvaiyarthyaṃ| dṛṣṭāntamātra eva prasaṅgaprasaṅgaviparyyayābhyāṃ kṣaṇabhaṅgaprasādhanāt nanvābhyāmeva pakṣe'pi kṣaṇabhaṅgasiddhirastviti cet| astu ko doṣaḥ| yo hi pratipattā prativastu yadyadā yajjananavyavahārayogyaṃ tattadā tajjanayatītyā dikamupanyasituṃ analasastasya tata eva kṣaṇabhaṅgasiddhiḥ| yastu prativastu tannyāyopanyāsaprayāsabhīruḥ sa ttvekatradharmmiṇi yadyadā yajjananavyavahārayogyaṃ tattadā tajjanayatītyādinyāyena sattvamātramasthairyyavyāptamavadhāryyasattvādevānyatra kṣaṇikatvamavagacchatīti| kathamapramattovaiyarthyamasyācakṣīta tadevamekārthakāriṇo ghaṭasya dvitīyādikṣaṇabhāvikāryyāpekṣayā samarthetarasvabhāvavirudvadharmmā dhyāsāt bheda eveti kṣaṇabhaṅgatayā sapakṣatāmāvahati ghaṭe sattveheturupalabhyamāno na virudvaḥ|



na cāya manaikāntikaḥ| atraiva sādharmmyavati dṛṣṭānte sarvvopasaṃhāravatyā vyāpteḥ prasādhanāt| nanu viparyyaye bādhakapramāṇabalābdyāptisiddhistasya copanyāsavārttāpi nāsti tatkathaṃ vyāptiḥ prasādhiteti cet| tadetat taralatarabuddhivilasitaṃ| tathā hi uktametat varttamānakṣaṇabhāvikāryyakaraṇakāle atītānāgatakṣaṇabhāvikāryye'pi ghaṭasya śaktisambhave tadānīmevaitat karaṇamakaraṇe ca śaktāśaktasvabhāvatayā pratikṣaṇaṃ bheda iti kṣaṇikatvena vyāptaiva sā arthakriyāśaktiḥ|



nanvevaṃ anvayamātramastu vipakṣāt punarekāntena vyāvṛttiriti kuto labhyamiti cet, vyāptisiddhereva| byatirekasandehe vyāptisiddhireva kathamiti cet, na dvividhā hi vyāptisiddhiranvayarūpā ca karttṛdharmmaḥ| sādhanadharmmavati dharmmiṇi sādhyadharmmasyāvaśyambhāvo yaḥ| vyatirekarūpā ca karmmadharmmaḥ sādhyābhāve sādhanasyāvaśyamabhāvo yaḥ| enayoścaikatarapratītiniyamena dvitīyapratītimākṣipati| anyathā, ekasyāḥ eva siddhaḥ| tasmād| yathā viparyyaye bādhakapramāṇabalāt niyamavati vyatireke siddhe anvayaviṣayaḥ saṃśayaḥ pūrvvaṃ sthito'pi paścātparigalati| tato'nvayaprasādhanārthaṃ na pṛthaksādhanamucyate| tathā prasaṅgatadviparyyayahetudvayabalato niyamavatyanvaye siddhe vyatirekaviṣaye pūrvvaṃ sthito'pi sandehaḥ paścātparigalatyeva| na ca vyatirekasādhakamanyat pramāṇaṃ vyaktavyam| tataśca sādhyābhāve sādhanasyaikāntiko vyatirekaḥ| sādhane sati sādhyasyāvaśyamanvayo veti na kaścidarthabhedaḥ tadevaṃ viparyyayabādhakapramāṇamantareṇāpi prasaṅgaprasaṅgaviparyyayahetudvayabalāt anvayarūpavyāptisidvau sattvahetoranaikāntikasyābhāvādataḥ sādhanāt kṣaṇabhaṅgasidviranavadyeti|



nanu ca sādhanamidamasidvaṃ, na hi kāraṇabudhyā kāryyaṃ gṛhyate| tasya bhāvitvāt| na ca kāryyabudhyā kāraṇam| tasyātītatvāt| na ca varttamānagrāhiṇā jñānena atītānāgatayorgrahaṇamatiprasaṅgāt| na ca pūrvvāparayoḥ kālayorekaḥ pratisandhātā'sti kṣaṇabhaṅgabhaṅgaprasaṅgāt| kāraṇābhāve tu kāryyābhāvapratītiḥ svasambedanavādino manorathasyāpyaviṣayaḥ| na ca pūrbbotarakālayoḥ sambittī tābhyāṃ vāsanā tayā ca hetuphalāvasāyī vikalpa iti yuktaṃ| sa hi vikalpo gṛhītānusandhāyako'tadrūpasamāropako vā na prathamaḥ pakṣaḥ| ekasya pratisandhāturabhāve pūrvvāparagrahaṇayorayogāt| vikalpavāsanāyā evābhāvāt| nāpi dvitīyaḥ; marīcikāyāmapi jalavijñānaprāmāṇyaprasaṅgāt| tadevamanvayavyatirekayorapratipatterarthakriyālakṣaṇam sattvamasidvamiti||



kiñca prakārāntarādapīdaṃ sādhanamasidvaṃ| tathā hi vījādīnāṃ sāmarthyaṃ vījādijñānāt kāryyādaṅkurādervā niścetavyaṃ| kāryyatvañca vastutvasidvau sidhyati, vastutvañca kāryyāntarāt| kāryyāntarasyāpi kāryyatvaṃ vastutvasidvau| tadvastutvañca tadaparakāryyāntarādityanavasthā| athānavasthābhayāt paryyante kāryyāntaraṃ nāpekṣate, tadā tenaiva pūrvveṣāmasattvaprasaṅgāt naikasyāpyarthakriyāsāmarthyaṃ sidhyati| nanu kāryyatvasattvayorbhinnavyāvṛttikatvāt| sattāsidvāvapi kāryyatvasidvau kā kṣatiriti cet| tadasaṅgatam, satyapi kāryyatvasattvayorvyāvṛttibhede sattvasidvau kutaḥ kāryyatvasiddhiḥ| kāryyatvaṃ hyabhūtvābhāvitvaṃ, bhavanañca sattā| sattā ca saugatānāṃ sāmarthyameva| tataśca sāmarthyasandehe bhavatītyeva vaktumaśakyaṃ kathamabhūtvābhāvitvaṃ kāryyatvaṃ setsyati| apekṣitaparavyāpāratvaṃ kāryyatvamityapi nāsato dharmmaḥ sattvañca sāmarthyaṃ tacca sandigdhamiti kutaḥ kāryyasiddhiḥ| tadasidvau pūrvvasya sāmarthyaṃ na sidhyatīti sandigdhāsidvo hetuḥ|



tathā virudvo'pyayaṃ, tathā hi kṣaṇikatve sati na tāvat ajātasyānanvayanirudvasya vā kāryyārambhakatvaṃ sambhavati| na ca nispannasya tāvān kṣaṇo'sti yamupādāya kasmaicit kāryyāya vyāpāryyet| ataḥ kṣaṇikapakṣa eva arthakriyānupapattervirūdvatā| athavā vikalpena yadupanīyate, tatsarvvamavastu, tataśca vastvātmake kṣaṇikatve sādhye'vastūpasthāpayannanumānavikalpo virudvaḥ| yadvā, sarvvasyaiva hetoḥ kṣaṇikatve sādhye virudvatvaṃ deśakālāntarānanugame sādhyasādhanabhāvābhāvāt anugame ca nānākālamekamakṣaṇikaṃ kṣaṇikatvena virudhyata iti|



anaikāntiko'pyayaṃ sattvasthairyyayorvirodhābhāvāditi| pratrocyate|



yattāvaduktaṃ sāmarthyaṃ na pratīyata iti| tat kiṃ sarvvathaiva na pratīyate| kṣaṇabhaṅgapakṣe vā|



prathamapakṣe sakalakārakajñāpakahetucakrocchedāt mukhaspandanamātrasyāpyakaraṇaprasaṅgaḥ| anyathā yenaiva vacanena sāmarthyaṃ nāstīti pratipādyate tasyaiva tat pratipādanasāmarthyamavyāhatamāyātam| tasmāt paramapuruṣārthasamīhayā vastutattvanirūpaṇapravṛttasya śaktisvīkārapūrvvakaiva pravṛttiḥ| tadasvīkāre tu na kaścit kvacit pravartteteti nirīhaṃ jagajjāyate| atha dvitīyaḥ pakṣaḥ| tadāsti tāvat sāmarthyapratītiḥ| sā ca kṣaṇikatve yadi nopapadyate tadā virudvaṃ vaktumucitaṃ, asidvamiti tu nyāyabhūṣaṇīyaḥ prāyovilāpaḥ| na ca satyapi kṣaṇikatve sāmarthyapratītivyāghātaḥ| tathāhi kāraṇajñānopādeyabhūtena kāryyagrāhiṇā jñānena tadarpitasaṃskāragarbheṇa asya bhāve asya bhāva iti anvayaniścayo janyate, tathā kāraṇāpekṣayā bhūtalakaivalyagrāhijñānopādeyabhūtena kāryyāpekṣayā bhūtalakaivalyagrāhiṇā jñānena tadarpitasaṃskāragarbhaṇa asyābhāve asyābhāva iti vyatirekaniścayo janyate| yadāhurguravaḥ|



ekāvasāyasamanantarajātamanya-

vijñānamanvayavimarṣamupādadhāti|

evaṃ tadekavirahānubhavodbhavānya-

vyāvṛttadhīḥ prathayati vyatirekabuddhiṃ||



evaṃ sati gṛhītānusandhāyake evāyaṃ vikalpaḥ| upādānopādeyabhūtakramipratyakṣadvayagṛhītānusandhānāt| yadāhālaṅkāraḥ|



yadi nāmaikamadhyakṣaṃ na pūrvvāparavittimat|

adhyakṣadvayasadbhāve prākparāvedanaṃ kathamiti|

nāpi dvitīyo'sidvaprabhedaḥ| sāmarthyaṃ hi sattvamiti saugatānāṃ sthitireṣā| na caitat prasādhanārthamasmākamidānīmeva prārambhaḥ; kintu yatra pramāṇapratīte vījādau vastubhūte dharmmiṇi pramāṇapratītaṃ sāmarthya tatra kṣaṇābhaṅga sādhanāya| tataścāṅkurādīnāṃ kāryyādaśanāt āhatyasāmarthyasandehe'pi paṭupratyakṣaprasidvaṃ sanmātratvamavadhāryyameva| anyathā na kvacidapi vastumātrasyāpi pratipattiḥ syāt| tasmācchāstrīyasattvalakṣaṇasandehe'pi paṭupratyakṣavalāvalambitavastubhāve aṅkurādau kāryyatvamupalabhyamānaṃ vījādeḥ sāmarthyamupasthāpayatīti nāsidvidoṣāvakāśaḥ|



nāpi kśaṇikatve sāmarthyakṣatiḥ, yato virudvatā syāt, kṣaṇikatvaniyataprāgbhāvitvalakṣaṇakāraṇatvayovirodhābhāvāt, kṣaṇamātrasthāyinyapi sāmarthyasambhavāditi nādimo virodhaḥ| nāpi dvitīyo virodhaprabhedaḥ| avastuno vastuno vā svākārasya grāhyatve'pi, adhyavaseyavastvapekṣayaiva sarvvatra prāmāṇyapratipādanāt vastusvabhāvasyaiva kṣaṇikatvasidviriti kva virodhaḥ|



yacca gṛhyate yaccādhyavasīyate te dve api anyanivṛttī na vastunī svalakṣaṇāvagāhitve abhilāpasaṃsargānupapatteriti cet| na| adhyavasāyasvarūpāparijñānāt agṛhīte'pi vastuni mānasyādipravṛttikārakatvaṃ vikalpasyādhyavasāyitvaṃ, apratibhāse'pi pravṛttiviṣayīkṛtatvamadhyavaseyatvam| etaccādhyavaseyatvaṃ svalakṣaṇasyaiva yujyate, nānyasya| arthakriyārthitvāt arthipravṛtteḥ| evañcādhyavasāye svalakṣaṇasyāsphuraṇameva| na ca tasyāsphuraṇe'pi sarvvatrāviśeṣeṇa pravṛttyākṣepaprasaṅgaḥ, pratiniyatasāmagrīprasūtāt, pratiniyatasvākārāt, pratiniyataśaktiyogāt, pratiniyata evātadrūpaparāvṛtte apratīte'pi pravṛttisāmarthyadarśanāt| yathā sarvvasyāsattve'pi vījādaṅkurasyaivotpattiḥ dṛṣṭasya niyatahetuphalabhāvasya pratikṣeptumaśakyatvāt| paraṃ vāhyenārthena sati pratibandhe prāmāṇyamanyathātvaprāmāṇyamiti viśeṣaḥ|



tathā tṛtīyo'pi pakṣaḥ prayāsaphalaḥ| nānākālasyaikasya vastuno vastuto'sambhavepyatadrūpaparāvṛttayoreva sādhyasādhanayoḥ pratyakṣeṇa vyāptigrahaṇāt| dvividho hi pratyakṣasya viṣayo grāhyo'dhyavaseyaśca sakalātadrūpaparāvṛttaṃ vastumātraṃ sākṣādasphuraṇāt pratyakṣasya grāhyo viṣayo mā bhūt| tadekadeśagrahaṇe tu tanmātrayorvyāptiniścāyakavikalpajananādadhyavaseyo viṣayo bhavatyeva| kṣaṇagrahaṇe santānaniścayavat| rūpamātragrahaṇe ghaṭaniścayavacca| anyathā sarvvānumānocchedaprasaṅgāt| tathā hi vyāptigrahaḥ sāmānyayoḥ, viśeṣayoḥ, sāmānyaviśiṣṭaviśeṣayo rviśeṣaviśiṣṭasāmānyayorveti vikalpāḥ| nādyo vikalpaḥ sāmānyasya vādhyatvāt| avādhyatve'pyadṛśyatvāt| dṛśyatve'pi puruṣārthānupayogitayā tasyānumeyatvāyogāt| nāpyanumitāt sāmānyāt viśeṣānumānam, sāmānyasarvvaviśeṣayorvakṣyamāṇanyāyena pratibandhapratipatterayogāt| nāpi dvitīyo viśeṣasyānanugāmitvāt| antime tu vikalpadvaye sāmānyādhāratayā dṛṣṭa eva viśeṣaḥ sāmānyasya viśeṣyo viśeṣaṇaṃ vā karttavyaḥ| adṛṣṭa eva vā deśakālāntaravarttī| yadvā dṛṣṭādṛṣṭātmako deśakālāntarabartī atadrūpaparāvṛttaḥ sarvvo viśeṣaḥ| na prathamaḥ pakṣo'nanugāmittvāt; nāpi dvitīyaḥ, adṛṣṭatvāt| na ca tṛtīyaḥ, prastutaikaviśeṣadarśane'pi deśakālāntaravarttināmadarśanāt|



atha teṣāṃ sarvveṣāmeva viśeṣāṇāṃ sadṛśatvāt| sadṛśasāmagrīprasūtatvāt sadṛśakāryyakāritvāditi prattyāsattyā, ekaviśeṣagrāhakaṃ pratyakṣamatadrūpaparāvṛttamātreniścayaṃ janayadatadrūpaparāvṛttaviśeṣamātrasya vyavasthāpakam| yathaikasāmagrīpratibadvarūpamātragrāhakaṃ pratyakṣaṃ ghaṭe niścayaṃ janayadghaṭagrāhakaṃ byavasthāpyate| anyathā ghaṭo'pi ghaṭasantāno'pi pratyakṣato na sidhyet sarvvātmanā grahaṇābhāvāt| tadekadeśagrahaṇantvatadrūpaparāvṛtte'pyaviśiṣṭam| yadyevamanenaiva krameṇa sarvvasya viśeṣasya viśeṣaṇaviśeṣyabhāvavat vyāptipratipattirapyastu| tat kimarthaṃ nānākālamekakṣaṇikamabhyupagantavyaṃ yena kṣaṇikatve sādhanasya virudvatvaṃ syāt iti na kaścidvirodhaprabhedaprasaṅgaḥ|



na cāyamanekāntiko'pi hetuḥ| pūrvvoktakrameṇa sādharmmyadṛṣṭānte prasaṅgaviparyyayahetubhyāmanvayarūpavyāpteḥ prasādhanāt| nanu yadi prasaṅgaviparyyayahetudvayavalato ghaṭe dṛṣṭānte kṣaṇabhaṅgaḥ sidhyettadā sattvasya niyamena kṣaṇikatvena vyāptisidveranaikāntikatvaṃ na syāditi yuktam| kevala midamevāsambhavi| tathāhi śakto'pi ghaṭaḥ kramisahakāryyapekṣayā kramikāryyaṃ kariṣyati|



na caitad vaktavyaṃ samartho 'rthaḥ svarūpeṇa karoti| svarūpañca sarvvadāstītyanupakāriṇi sahakāriṇyapekṣā na yujyata iti, satyapi svarūpeṇa kārakatve sāmarthyābhāvātkathaṃ karoti, sahakārisākalyaṃ hi sāmarthyaṃ tadvaikalyañcāsāmarthyaṃ| na ca tayorāvirbhāvatirobhāvābhyāṃ tadvataḥ kācit kṣatiḥ| tasya tābhyāmanyatvāt| tasmādarthaḥ samartho'pi syāt na ca karotīti sandigdhavyatirekaḥ prasaṅgahetuḥ|



atrocyate| bhavatu tāvat sahakārisākalyameva sāmarthyaṃ| tathāpi so'pi tāvadbhāvaḥ svarūpeṇa kārakaḥ| tasya ca yādṛśaścaramakṣaṇe 'kṣepakriyādharmmā svabhāvaḥ tādṛśa eva cet prathamakṣaṇe tadā tadāpi prasahya kurbbāṇo brahmaṇāpyanivāryyaḥ| na ca so'pyakṣepakriyādharmmā svabhāvaḥ sākalye sati jāto bhāvādbhinna evābhidhātuṃ śakyaḥ| bhāvasyākarttṛtvaprasaṅgāt| evaṃ yāvadyāvat dharmāntaraparikalpastāvattāvadudāsīno bhāvaḥ| tasmādyadrūpamādāya svarūpeṇāpi janayatītyucyate; tasya prāgapi bhāve kathamajaniḥ kadācit| akṣepakriyāpratyanīkasvabhāvasya prācyasya paścādanuvṛttau kathaṃ kadācidapi kāryyasambhavaḥ| nanu yadi sa evaikaḥ karttā syāt yuktametat| kintu sāmagrī janikā tataḥ sahakāryyantaravirahavelāyāṃ balīyaso'pi na kāryyaprasava iti kimatra virudvaṃ| na hi bhāvaḥ svarūpeṇakarotīti svarūpeṇaiva karoti| sahakārisahitādeva tataḥ kāryyotpattidarśanāt| tasmādyāptivat kāryyakāraṇabhāvo'pi, ekatrānyayogabyavacchedena anyatrāyogavyavacchedena nāvabodvavyaḥ, tathaiva laukikaparīkṣakāṇāṃ sampratipatteriti|



atrocyate| yadā militāḥ santaḥ kāryyaṃ kurvvate tadaikārthakaraṇalakṣaṇaṃ sahakāritvamepāmastu ko niṣedvā? militaireva tu tatkāryya karttavyamiti kuto labhyate? pūrvvāparayorekasvabhāvatvādbhāvasya| sarvvadā jananājananayoranyataraniyataprasaṅgasya durvvāratvāt| tasmāt sāmagrī janika naikaṃ janakamiti sthiravādināṃ manorathasyāpyaviṣayaḥ| dṛśyate tāvadevamiti cet| dṛśyatāṃ kintu pūrvvasthitādeva sāmagrīmadhyapraviṣṭādbhāvāt kāryotpattiranyasmādeva vā viśiṣṭādbhāvādutpannāditi vivādapadam| tatra prāgapi sambhave sarvvadaiva kāryyotpatti rna vā kadācidapīti virodhamasamādhāya cakṣuṣī nimīlya tata eva kāryyotpattidarśanāditi sādhyānuvādamātrapravṛttaḥ kṛpāmarhatīti| na ca pratyabhijñādibalādekatvasidviḥ tat pauruṣasya lūnapunarjātakeśanakhādāvapyupalambhato nirddalanāt, lakṣaṇabhedasya ca darśayitumaśakyatvāt| sthirasidvidūṣaṇe cāsmābhiḥ prapañcato nirastatvāt| tasmāt sākṣāt kāryyakāraṇabhāvāpekṣayā ubhayatrāpyanyayogavyavacchedaḥ| vyāptau tu sākṣātparamparayā kāraṇamātrāpekṣayā kāraṇe vyāpake'yogavyavacchedaḥ| kāryye vyāpye'nyayogavyavacchedaḥ| tathā tadatatsvabhāve vyāpake'yogavyavacchedaḥ| tatsvabhāve ca vyāpye'nyayogavyavacchedo vikalpāruḍharūpāpekṣayā vyāptau dvividhamavadhāraṃam| nanu yadi pūrvvāparakālayorekasvabhāvo bhāvaḥ sarvvadājanakatvenājanakatvena vā vyāpta upalabdhaḥ syāttadāyaṃ prasaṅgaḥ saṅgacchate| na kṣaṇabhaṅgavādinā pūrvvāparakālayorekaḥ kaścidupalabdha iti cet| tadetadatigrāmyaṃ| tathāhi pūrvvāparakālayorekasvabhāvatve satītyasyāyamarthaḥ| parakālabhāvī janako yaḥ svabhāvo bhāvasya sa eva yadi pūrvvakālabhāvī| pūrvvakālabhāvī vā yo'janakaḥ svabhāvaḥ sa eva yadi parakālabhāvī, tadopalabdhameva jananamajananambā syāt, tathā ca sati sidvayoreva svabhāvayorekatvārope sidvameva jananamajananambā'sajyata iti|



nanu kāryyameva sahakāriṇamapekṣate| na tu kāryyotpattihetuḥ| yasmāt dvividhaṃ sāmarthya nijamāgantukañca sahakāryyantaraṃ tato'kṣaṇikasyāpi kramavat sahakārinānātvādapi kramavat kāryyanānātvopapatteraśakyaṃ bhāvānāṃ pratikṣaṇamanyānyatvamupapādayitumiti cet| ucyate| bhavatu tāvannijāgantukabhedena dvividhaṃ sāmarthyaṃ| tathāpi yat prātisvikaṃ vastusvalakṣaṇaṃ arthakriyādharmmakamavaśyamabhyupagantavyaṃ tat kiṃ prāgapi paścādeva veti vikalpya yaddūṣaṇamugdīritaṃ| tatra kimuktamaneneti na pratīmaḥ| yattu kāryyeṇaiva sahakāriṇo'pekṣanta ityupatkṛtaṃ tadapi nirupayogaṃ| yadi hi kāryyameva svajanmani svatantraṃ syādyuktametat| kevalamevaṃ sati sahakārisākalyasāmarthyakalpanamaphalaṃ| svātantryādeva hi kāryyaṃ kādācitkaṃ bhaviṣyati| tathā ca sati santo hetavaḥ sarvvathā'samarthāḥ| asadetat kāryyaṃ svatantramiti viśuddhā budviḥ| atha kāryyasyaivāyamaparādho yadidaṃ samarthe kāraṇe satyapi kadācinnopapadyata iti cet| na tattarhi tat kāryyaṃ svātantryāt| yadbhāṣyaṃ|



sarvvāvasthāsamāne'pi kāraṇe yadyakāryyatā|

svatantraṃ kāryyamevaṃ syānnatatkāryyantathā sati||



atha na tadbhāve bhavatīti tatkāryyamucyate, kintu tadabhāvena bhavatyeveti vyatirekaprādhānyāditi cet| na | yadi hi svayambhavan bhāvayedeva hetuḥ svakāryyaṃ tadā tadabhāvaprayukto'syābhāva iti pratītiḥ syāt| no ced yathā kāraṇe satyapi kāryyasvātantryānna bhavati| tathā tadabhāve'pi svātantryādeva na bhūtamiti śaṅkā kena nivāryyeta| yadbhāṣyaṃ|



tadbhāve'pi na bhāvaścedabhāve'bhāvitā kutaḥ|

tadabhāvaprayuktosya so'bhāva iti tat kutaḥ||



tasmād yathaiva tadbhāve niyamena na bhavati| tathaiva tadbhāve niyamena bhavedeva| abhavacca na tatkāraṇatāmātmanaḥ kṣamate| yaccoktaṃ, prathamakāryyotpādanakāle hṛttarakāryyotpādanasvabhāvaḥ| ataḥ prathamakāla evāśeṣāṇi kāryyāṇi kuryyāditi| tadidaṃ mātā me vandhyetyādivat svavacananirodhādayuktaṃ, yo hṛttarakāryyajananasvabhāvaḥ sa kathamādau kāryyaṃ kuryyāt| na tarhi tatkāryyakaraṇasvabhāvaḥ na hi nīlotpādanasvabhāvaḥ pītādikamapi karotīti|



atrocyate| sthirasvabhāvatve hi bhāvasya uttarakālamevedaṃ kāryyaṃ na pūrvvakālamiti kuta etat| tadabhāvācca kāraṇamapi uttarakāryyakaraṇasvabhāvamityapi kutaḥ| kiṃ kurmmaḥ uttarakālameva tasya janmeti cet; astu sthiratve tadanupapadyamānamasthiratāmādiśatu; sthiṣtvepyeṣa eva svabhāvastasya yaduttarakṣaṇa eva karotīti cet| utedānīṃ pramāṇapratyāśā| dhūmādagnirityatrāpi svabhāva evāsya yadidānīmatra niragnirapi dhūma iti vaktuṃ śakyatvāt| tasmāt pramāṇasidve svabhāvāvalambanaṃ, na tu svabhāvāvalambanena pramāṇavyālopaḥ| tasmād yadi kāraṇasyottarakāryyakārakatvamabhyupagamya kāryyasya prathamakṣaṇabhāvitvamāsajyate, syāt svavacanavirodhaḥ| yadā tu kāraṇasya sthiratve kāryyasyottarakālatvamevāsaṅgatam| ataḥ kāraṇasyāpyuttarakāryyajanakatvaṃ vastuto'sambhavi tadā prasaṅgasādhanamidaṃ| jananavyavahāragocaratvaṃ hi jananena vyāptamiti prasādhitaṃ| uttarakāryyajananavyavahāragocaratvañca tvadabhyupagamāt prathamakāryyakaraṇakāla eva ghaṭe dharmmiṇi sidvaṃ| atastanmātrānubandhina uttarābhimatasya kāryyasya prathame kṣaṇe'sambhavādeva prasaṅgaḥ kriyate| na hi nīlakārake'pi pītakārakatvārope pītasambhavaprasaṅgaḥ svavacanavirodhonāma| tadevaṃ śaktaḥ sahakāryyanapekṣitatvāt jananena vyāptaḥ| ajanayaṃśca śaktāśaktatvavirudvadharmmādhyāsādbhinna eva| nanu bhavatu prasaṅgaviparyyayabalādekakāryyaṃ pratiśaktāśaktatvalakṣaṇavirudvadharmmādhyāsaḥ| tathāpi na tato medaḥ sidhyati; tathāhi bījamaṅkurādikaṃ kurvvad yadi yenaiva svabhāvenāṅkuraṃ karoti tenaiva kṣityādikantadākṣityādīnāmapyaṅkurasvābhāvyāpattiḥ| nānāsvabhāvatvena tu kārakatve svabhāvānāmanyonyābhāvāvyabhicāritvādekatra bhāvābhāvau parasparavirudvau syātāmityekamapi bījaṃ bhidyeta| evaṃ pradīpo'pi tailakṣayavarttidāhādikaṃ; tathā pūrvvarūpamapyuttararūparasagandhādikamanekaiḥ svabhāvaiḥ parikaritaṃ karoti| teṣāñca svabhāvānāmanyonyābhāvāvyabhicārādvirudvānāṃ yoge pradīpādikaṃ bhidyeta| na ca bhidyate| tanna ! virudvadharmmādhyāso bhedakaḥ, tathā bījasyāṅkuraṃ prati kārakatvaṃ garddabhādikaṃ pratyakārakatvamiti kārakatvākārakatve api virudvau dharmau| na ca tadyoge'pi bījabhedaḥ| tadevamekatra bīje pradīpe rūpe ca vipakṣe paridṛśyamānaḥ śaktāśaktatvādirvirudvadharmmādhyāso na ghaṭāderbhedaka iti|



atra brūmaḥ| bhavatu tāvadvījādīnāmanekakāryyakāritvādvarmmabhūtānekasvabhāvabhedastathāpi kaḥ prastāvovirudvadharmmādhyāsasya| svabhāvānāṃ hyanyonyābhāvāvyabhicāre bhedaḥ prāptāvasaro na virodhaḥ| virodhastu yadvidhāne yanniṣedho yanniṣedhe yadvidhānaṃ tayorekatradharmmiṇi parasparaparihārasthitatayā syāt| tadatraikaḥ svbhāvaḥ svābhāvena virudvo yukto bhāvābhāvavat| na tu svabhāvāntareṇa| ghaṭatvavastutvavat| evamaṅkurādikāritvaṃ tadakāritvena virudvaṃ na punarvastvantarakāritvena| pratyakṣavyāpāraścātra yathā nānādharmmairadhyāsitaṃ bhāvamabhinnaṃ vyavasthāpayati| tathā tatkāryyakāriṇaṃ kāryyāntarākāriṇañca| tadyadi pratiyogitvābhāvādanyonyābhāvāvyabhicāri ṇāvapi svabhāvāvavirudvo tatkārakatvānyākārakatve vā viṣayabhedādavirudve, tat kimāyātamekakāryyamprati śaktāśaktatvayoḥ parasparapratiyoginīrvirudvayordharmmayoḥ| etayorapi punaravirodhe virodho nāma dattajalāñjaliḥ| bhavatu tarhyekakāryyāpekṣayaiva sāmarthyāsāmarthyayorvirodhaḥ| kevalaṃ yathā tadeva kāryyaṃ prati kvaciddeśe śaktirdeśāntare cāśaktiriti deśabhedādavirudve śaktayaśaktī tathaikatraiva kāryye kālabhedādapyavirudve| yathāpūrvvaṃ nniḥkriyaḥ sphaṭikaḥ sa eva paścāt sakriya iti cet|



ucyate| na hi vayaṃ paribhāṣāmātrādekatra kāryye deśabhedādavirudve śaktyaśaktī brūmaḥ| kintu virodhābhāvāt| taddeśakāryya kāritvaṃ hi taddeśakāryyākāritvena virudvaṃ| na punardeśāntare tatkāryyākāritvenānyakāryyakāritvena vā| yadyevantatkālakāryyakāritvaṃ tatkālakāryyākāritvena virudvaṃ| na punaḥ kālāntare tatkāryyākāritvenānyakāryyakāritvena vā| tatkathaṃ kālabhede'pi virodha iti cet| ucyate| dvayorhi dharmmayorekatradharmmiṇyanavasthitiniyamaḥ parasparaparihārasthitilakṣaṇo virodhaḥ| sa ca sākṣātparasparapratyanīkatayā bhāvābhāvavadvā bhavet| ekasya vā niyamena pramāṇāntareṇa bādhanānnityatvasattvavadvā bhavediti na kaścidarthabhedaḥ| tadatraikadharmmiṇi tat kālakāryyakāritvādhāre kālāntare tatkāryyākāritvasyānyakāryyakāritvasya vā niyamena pramāṇāntareṇa bādhanādvirodhaḥ| tathā hi yatraiva dharmmiṇi tatkālakāryyakāritvamupalabdhanna tatraiva kālāntare tat kāryyākāritvamanyakāryyakāritvaṃ vā brahmaṇāpyupasaṃharttuṃ śakyate, yenānayoravirodhaḥ syāt| kṣaṇāntare kathita prasaṅgaviparyyayahetubhyāmavaśyambhāvena dharmmibhedaprasādhanāt| na ca pratyabhijñānādekatvasidviḥ| tat pauruṣasya nirmmūlitatvāt| ata eva vajro'pi pakṣakūkṣau nikṣiptaḥ kathamasau sphaṭiko varākaḥ kālabhedenābhedāsādhanāya dṛṣṭāntībhavitumarhati| na caivaṃ samānakālakāryyāṇāṃ deśabhede'pi dharmmibhedo yukto bhedasādhakapramāṇābhāvādindriyapratyakṣeṇa nirastavibhramāśaṅkenābhedaprasādhanācca| iti na kālabhede'pi śaktyaśaktyorvirodhaḥ svasamayamātrādapahastayituṃ śakyaḥ| samayapramāṇayorapravṛtteriti|



tasmāt sarvvatra virudvadharmmādhyāsasidvireva bhedasidviḥ| vipratipannaṃ prati tu virudvadharmmādhyāsādbhedavyavahāraḥ sādhyate| nanu tathāpi sattvamidamanaikāntikamevāsādhāraṇatvāt sandigdhavyatirekatvādvā| yathā hīdaṃ kramākramanivṛtto akṣaṇikānnivṛttaṃ, tathā sāpekṣatvānāpekṣatvayorekatvānekatvayorapi vyāpakayornivṛttau kṣaṇikādapi| tathāhyupasapaṇapratyayena devadattakarapallavādinā sahacaro vījakṣaṇaḥ pūrvvasmādeva puñjāt samarthojāto'napekṣa ādyātiśayasya janaka iṣyate| tatra ca samānakuśūlajanmasu bahuṣu vijasantāneṣu kasmāt kiñcideva vījaṃ paramparayāṅkurotpādānuguṇamupajanayati bījakṣaṇānnānye vījakṣaṇā bhinnasantānāntaḥpātinaḥ| nahyupasarpaṇapratyayāt prāgeva teṣāṃ samānāsamānasantānavarttināṃ vījakṣaṇānāṃ kaścit paramparātiśayaḥ| athopasarpaṇāt prāṅna tat santāna varttino'pi janayanti paramparayāpyaṅkurotpādānuguṇaṃ vījakṣaṇaṃ vījamātrajananātteṣāṃ| kasyacideva vījakṣaṇasyopasarpaṇapratyayasahabhuva ādyātiśayotpādaḥ| hanta tarhi yadabhāve satyutpannopi na janayedeva| tathā kevalānāṃ vyabhicārasambhavādādyātiśayotpādamaṅkuraṃ vā prati kṣityādīnāṃ parasparāpekṣāṇāmevotpādakatvamakāmakenāpi svīkarttavyaṃ| ato na tāvadanapekṣā kṣaṇikasya sambhavinī| nāpya pekṣā yujyate| samasamayakṣaṇayoḥ savyetaragoviṣāṇayorivopakāryyopakārakabhāvāyogāditi nāsidvaḥ prathamo vyāpakābhāvaḥ| api cāntyo vījakṣaṇo'napekṣo'ṅkurādikaṃ kurvvan yadi yenaiva rūpeṇāṅkuraṃ karoti tenaiva kṣityādikaṃ| tadā kṣityādīnāmapi aṅkurasvābhāvyāpattirabhinnakāraṇātvāditi na tāvadekatvasambhavaḥ|



nanu rūpāntareṇa karoti| tathā hi vījasyāṅkuraṃ pratyupādānatvaṃ kṣityādikaṃ tu prati sahakāritvaṃ| yadyevaṃ sahakāritvopādānatve kimekantatvaṃ nānā vā| ekañceta kathaṃ rūpāntareṇa janakaṃ| nānātve tvanayorvījādbhedo'bhedo vā| bhede kathaṃ vījasya janakatvaṃ tābhyāmevāṅkurādīnāmutpatteḥ| abhede vā kathaṃ vījasya na nānātvaṃ bhinnatādātmyāt| etayorvā ekatvamekatādātmyāt| yadyucyeta| kśityādau janayitavye tadupādānam purvvameva kṣityādivījasya rūpāntaramiti| na tarhi vījantadanapekṣaṃ kṣityādīnāṃ janakaṃ| tadanapekṣatve teṣāmaṅkurodbhedānupapatteḥ| na cānupakārakāṇyapekṣanta iti tvayaivoktaṃ| na ca kṣaṇasyopakārasambhavo'nyatra jananāt tasyābhedyatvādityanekatvamapi nāstīti dvitīyo'pi vyāpakābhāvo na sidvaḥ| tasmādasādhāraṇānaikāntikatvaṃ gandhavattvavaditi| yadi manyetānupakārakā api bhavanti sahakāriṇo'pekṣaṇīyāśca kāryyeṇānuvihitabhāvābhāvāt sahakaraṇācca| nanvanena krameṇākṣaṇikopi bhāvo'nupakārakānapi sahakāriṇaḥ kramavataḥ kramavatkāryyeṇānukṛtānvayavyatirekānapekṣiṣyate| kariṣyate ca kramavat sahakārivaśaḥ krameṇa kāryyāṇīti vyāpakānupalabdherasidveḥ| sandigdhavyatirekamanaikāntikaṃ sattvaṃ kṣaṇikatvasidvāviti||



atra brūmaḥ| kīdṛśaṃ punarapekṣārthamādāya kṣaṇikesāpekṣānapekṣatvanivṛttirūcyate| kiṃ sahakāriṇamapekṣata iti sahakāriṇāsyopakāraḥ karttavyaḥ|



atha pūrvvāvasthitasyaiva vījādeḥ sahakāriṇā saha sambhūyakaraṇaṃ| yadvā purvvāvasthitasyetyanapekṣamilitāvasthasya karaṇamātramapekṣārthaḥ| atra prathamapakṣasyāsambhavādanapekṣaiva kṣaṇikasya kathamubhayavyāvṛttiḥ| yadyanapekṣaḥ kṣaṇikaḥ, kimityupasarpaṇapratyayābhāve'pi na karoti| karotyeva yadi syāt| svayamasambhavī tu kathaṃ karotu| atha tadvā tādṛgvā āsīditi na kaścidviśeṣaḥ| tatastādṛksvabhāvasambhavepyakaraṇaṃ sahakāriṇi nirapekṣatāṃ na kṣamata iti cet| asambadvametat| varṇasaṃsthānasāmyepyakarttustatsvabhāvatāyā virahāt| sa cādyātiśayajanakatvalakṣaṇaḥ svabhāvaviśeṣo na samānāsamānasantānavarttiṣu vījakṣaṇeṣu sarvveṣveva sambhavī kintu keṣucideva karmmakarakara pallavasahacareṣu| nanvekatra kṣetre niṣpattilabanādipūrvvakamānīyaikatra kuśūle kṣiptāni sarvvāṇyeva vījāni sādhāraṇarūpāṇyeva pratīyante, tat kutastyo'yamekavījasambhavī viśeṣonyeṣāmiti cet|



ucyate| kāraṇaṃ khalu sarvvatra kāryye dvividhaṃ dṛṣṭamadṛṣṭañca sarvvāstikaprasidvametat| tataḥ pratyakṣaparokṣasahakāripratyayasākalyamasarvvavidā pratyakṣato na śakyaṃ pratipattuṃ| tato bhavedapi kāraṇasāmagrīśaktibhedāttādṛśaḥ svabhāvabhedaḥ keṣāñcideva vījakṣaṇānāṃ yena taeva vījakṣaṇā ādyātiśayamaṅkurambā paramparayā janayeyu rnānye vījakṣaṇāḥ| nanu yeṣūpasarpaṇapratyayasahacareṣu svakāraṇaśaktibhedādādyātiśayajanakatvalakṣaṇo viśeṣaḥ sambhāvyate, sa tatrāvaśyamastīti kuto labhyamiti cet| aṅkurotpādādanumitādādyātiśayalakṣaṇāt kāryyāditi brūmaḥ| kāraṇānupalabdhestarhi tadabhāva eva bhaviṣyatīti cet| na dṛśyādṛśyasamudāyasya kāraṇasyādarśanepyabhāvasidveḥ kāraṇānupalabdheḥ sandigdhāsidvatvāt| tadayamarthaḥ| pāṇisparśavataḥ kṣaṇasya na bhedabhinnānyakālakṣaṇādbhedo veti matadvaye mitibalaṃ yasyāstyasau jitvaraḥ| tatraikasya balaṃ nimittavirahaḥ kāryyāṅgamanyasya vā| sāmagrī tu na sarvvathekṣaṇasahā kāryyantu mānānugamamiti||



tadevaṃ nopakāro'pekṣārtha ityanapekṣyaiva kṣaṇikasya sahakāriṣu nobhayavyāvṛttiḥ| atha sambhūyakaraṇamapekṣārthaḥ| tadā yadi pūrvvasthitasyeti viśeṣaṇāpekṣā tadā kṣaṇikasya naivaṃ kadācidityanapekṣaivākṣīṇā| atha pūrvvāsthitasyetyanapekṣyamilitāvasthitasyaiva karaṇamapekṣārthastadā sāpekṣataiva nānapekṣa| tathā ca nobhayavyāvṛttirityasidvaḥ prathamo vyāpakānupalambhaḥ| tathaikatvānekatvayorapi vyāpakayoḥ kṣaṇikādvyāvṛttirasidvā| tattadyāvṛttibhedamāśrityopādānatvādikālpanikasvabhāvabhede'pi paramārthata ekenaiva svarūpeṇānekakāryyaniṣpādanādubhayavyāvṛtterabhāvāt| yacca vījasyaikenaiva svabhāvena kārakatve kṣityādīnāmaṅkurasvābhāvyāpattiranyathā kāraṇābhede'pi kāryyabhede'pi kāryyasyāhetukatvaprasaṅgādityuktaṃ tadasaṅgataṃ| kāraṇaikatvasya kāryyabhedasya ca paṭunendriyapratyakṣeṇa prasādhanāt| ekakāraṇajanyatvaikatvayorvyāpteḥ pratihatatvāt| prasaṅgasyānupadatvāt| yacca kāraṇābhede kāryyābheda ityuktaṃ tatra sāmagrīsvarūpaṃ kāraṇamabhipretaṃ sāmagrīsajātīyatve na kāryyavijātīyatetyarthaḥ| na punaḥ sāmagrīmadhyagatenaikenānekaṃ kāryyaṃ na karttavyaṃ nāma| ekasmādanekotpatteḥ pratyakṣasidvatvāt| na caivaṃ pratyabhijñānāt kālabhedepyabhedasidvirityuktaprāyam| na cendriyapratyakṣaṃ bhinnadeśaṃ sapratighaṃ dṛśyamarthadvayamekamevopalambhayatīti kvacidupalabdhaṃ yena tatrāpi bhedaśaṅkā syāt| śaṅkāyāmbā paṭupratyakṣasyāpyapalāpe sarvvapramāṇocchedaprasaṅgāt| nāpi sandigdhavyatirekaḥ| kṣityāderdrabyāntarasya vījasvabhāvatvenāsmābhirasvīkṛtatvāt anupakāriṇyapekṣāyāḥ pratyākhyānāt| vyāpakānupalambhasyāsidvatvāyogāt| tadetau dvāvapi vyāpakānupalambhāvasidvau na kṣaṇikāt sattvannivarttata iti nāyamasādhāraṇo hetuḥ| api ca vidyamāno bhāvaḥ sādhyetarayoraniścitānvayavyatireko gandhavattādivadasādhāraṇo yuktaḥ| prakṛtavyāpakānupalambhācca sarvvathārthakriyaivāsatī ubhābhyāmbādibhyāmubhayasmādvinivarttitatvena nirāśrayatvāt| tat kathamasādhāraṇānaikāntikī bhaviṣyatyalaṃ pralāpini nirbbandhena| tadevaṃ śaktasya kṣepāyogāt samarthavyavahāragocaratvaṃ jananena vyāptamiti prasaṅgaviparyyayayoḥ sattve hetorapi nānaikāntikatvamataḥ kṣaṇabhaṅgasidviriti sthitam||



iti sādharmyadṛṣṭānte'nvayarūpavyāptyā

kṣaṇabhaṅgasidviḥ samāptā||



kṛtiriyaṃ mahāpaṇḍitaratnakīrttipādānāmiti||